E 156-12(1) Bhīma(sena)pavitrārohaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: E 156/12
Title: Bhīma[sena]pavitrārohaṇavidhi
Dimensions: 22.7 x 8.3 cm x 17 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 782
Acc No.:
Remarks:
Reel No. E 156-12 Inventory No. 110678
Title Bhīmapavitrārohaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State Complete and damaged
Size 22. 7 x 8. 3 cm
Lines per Folio 7-8
Scribe Śrīdhara
Date of Copying [NS] 772 āṣāḍha
Owner / Deliverer Rājopādhyāya
Place of Deposit Kathmandu
Accession No. E 2617
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhīmasenāya || atha pavitrārohaṇavidhānaṃ likhyate || ||
māsā(!)niyamo yathā ||
āṣāḍhaśuklapakṣa(!) tu mithunasthe divākare |
aṣṭamyāṃ ca caturddasyāṃ karttavyaṃ supavitrakaṃ ||
tat pramādāt na karttavyaṃ karkaṭasthe divākare |
avirodhena karttavyaṃ yāvac ca tulyapūrṇimā ||
uttamāṣāḍhitaṃ proktaṃ madhyemottamaśrāvaṇe(!) ||
adhamottamabhādre ca †rogāvibhūti† cāśvine |
kārtike parvvadevānāṃ śivarātreṣu(!) śāntike || ||
(asya) prakāre ||
āṣāḍe śrāvaṇe caiva karttavyaṃ bhādramāsike |
kārttike devaparve ca jyeṣṭhamadhyemakanyakaṃ |
sauvarṇaṃ rajataṃ tāmraṃ karppāsaṃ(!) ca yugakramāṃ ||
karttitaṃ dvijakanyābhis triguṇaṃ triguṇīkṛtaṃ || (x1:1-7 )
End
kalaśādivisarjanaṃ || kuṇḍottare svadtikopariyajamānanirmmacchanaṃ bali (!) ||
kalaśā(!)jalenābhiṣekacandanasiṃdūradeva kephayā mohanīsaguṇapuṣpaphalāśīrvādaṃ dadyāṃ || darppaṇāvalokanaṃ ||
yajñavisarjanaṃ || sūryyasākṣi(!) || hṛdayenātmalīnaṃ || †baliṇḍajavana†
gogeāsasūryyādicchoya || ācāryena(!) kaumārīyāgaṃ kṛtvā || kaumārīvisarjanaṃ ||
samayabhojyakaraṃ krāntaṃ || || punaḥ caturthadivase ācāryyena(!)
pūjanaṃ || || (x8a: 2-7 )
Colophon
iti śrībhīmasya pavitrārohanavidhiḥ samāptaḥ || ❁ ||
saṃ 772 āṣāḍhamāse likhitaṃ śrīśrīdhareṇa ||
yathā dṛṣṭaṃ tathā likhitaṃ || || || (x8a:7-8 )
Microfilm Details
Reel No. E 156/12
Date of Filming 23-12-1976
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 02-07-2003
Bibliography